श्री महागणपतिक्रमः Śrī Mahāgaṇapatikramaḥ

चतुरावृत्तितर्पणम् Chaturāvṛttitarpaṇam

I. Introduction:
Mahāgaṇapati plays a significant role in Śrī Vidyā. Generally, the first step in Śrī Vidyā initiation is Mahāgaṇapati mantra. Apart from mantra Japa, tarpaṇam is done for Mahāgaṇapati to seek His Grace for health, wealth, knowledge, happiness, liberation, etc. He also removes any possible obstacles in seeking His Grace. For attaining His Grace, one needs to have a strong body, pure mind, and good knowledge. When all these work together perfectly, subject to one’s karmic impressions, Liberation is guaranteed. It is also said that by performing this tarpaṇam all evil effects are removed (vigṇavināyaka pāta namaste|| विग्णविनायक पात नमस्ते॥). The number of tarpaṇa-s is 444 per session.

Mahāgaṇapati mūlamantra has 28 bījākṣara-s. 444 tarpaṇa-s arrives as follows.
1. Mahāgaṇapati mūlamantra tarpaṇa-s       12
2. Tarpaṇa-s each bījākṣara 28 x 4 times       112
3. At the end of each bījākṣara tarpaṇa one
mūlamantra tarpaṇa            28 x 4 times     112
4. There are 26 āvaraṇa devata-s in His yantra.
   Four tarpaṇa-s for each āvaraṇa devata-s 26 x 4   104
5. At the end of tarpaṇa-s for each āvaraṇa devata
four mūlamantra tarpaṇa-s 26 x 4    104
6. Total tarpaṇa-s      444
This is to be done for a continuous period of 44 days. This period varies according to traditions. Generally, either 41 or 44 days are followed. It is also done for one day to one year.
II. Requirements For Ganpati Chaturavritti Tarpanam:
Turmeric powder, water in a vessel (preferably a copper vessel which can hold sufficient water for performing 444 tarpaṇa-s), powdered condiments comprising of cardamom, clove, edible camphor, sandal paste, saffron, etc. A plate for offering tarpan, and in this plate Gaṇapati is to be made using turmeric powder mixed with a few drops of water. This turmeric Gaṇapati is to be adorned with sandal paste and kumkum. Wherever possible, turmeric Gaṇapati can be placed on a beetal leaf. In case beetel leaf is not available a small copper or silverplate can be used to keep turmeric Gaṇapati. Alternatively, tarpaṇa-s can be done on Mahāgaṇapati yantra or on His idol. Performing on a yantra is ideal. Apart from the above, as usual pañcapātra and uttaraṇi are needed.
There are various methods of offering tarpaṇa-s. Generally, a flower is held between the middle and ring fingers of the right hand; alternatively, crystal, rudrākṣa, gold ring, etc are held in the place of flowers. There is no need to have any of these when none of them are available.
III. Preliminaries:
A. Āchamana:
Āchamana is a procedure where water is taken in the right palm, which is sipped after reciting each of these mantras.
ॐ गं आत्मतत्वाय स्वाहा। om gaṁ ātmatatvāya svāhā |
ॐ गं विद्यातत्वाय स्वाहा। om gaṁ vidyātatvāya svāhā |
ॐ गं शिवतत्वाय स्वाहा। om gaṁ śivatatvāya svāhā |
ॐ गं सर्वतत्वाय स्वाहा॥ om gaṁ sarvatatvāya svāhā ||
Once this is done, the right palm should be washed and dried.
B. Prāṇāyāmaḥ:
Do prāṇāyāma by reciting Mahāgaṇapati mūlamantra. Fold the index and middle fingers of the right palm. Use the little finger and the ring finger to close the left nostrils and the thumb to close the right nostril. Inhale through the left nostril, hold for a few seconds and exhale through the right nostril. It is ideal to end prāṇāyāma by inhaling through the left nostril.
(Further reading on prāṇāyāma: According to Śiva Svarodaya it is always better to inhale through the left nostril few times so that normal breathing (svara) itself changes to left nostril inhalation. When svara or flow of breath is changed to the left nostril, it brings in further auspiciousness. In particular, svara flow through the left nostril is very good while practicing mantras. There are several verses about this in Śiva Svarodaya. In this present case, it is better to inhale through the left nostril by reciting the following mantra, hold within for a few seconds and simply exhale through the right nostril. This can be repeated several times and this is different from nāḍi śodhana Prāṇāyāma.)
This Is Mahāgaṇapati Mūlamantra:
ॐ श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा॥
om śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapataye varavarada sarvajanaṁ me vaśamānaya svāhā ||
C . Gurupādukā Worship:
As Mahāgaṇapati Chaturavrutti tarpaṇam is mainly followed under Śrī Vidyā cult, one has to worship his or her Guru-s. If one does not have a guru, then the following mantra can be used.
सदाशिवसमारम्भां शंकराचार्यमध्यमां।
अस्मदाचार्यपर्यन्तं वन्दे गुरु परंपरां॥
sadāśivasamārambhāṁ śaṁkarācāryamadhyamāṁ |
asmadācāryaparyantaṁ vande guru paraṁparāṁ ||
(Beginning from Lord Sadāśiva, through Śaṁkarācārya and up to my Guru, I pay my obeisance to all the Gurus)
D. Saṁkalapaḥ:
शुक्लांबरधरं विष्णुं शसिवर्णं चतुर्भुजम्।
प्रसन्नवदनं ध्यायेत् सर्वविग्नोप शान्तये॥
śuklāṁbaradharaṁ viṣṇuṁ śasivarṇaṁ chaturbhujam |
prasannavadanaṁ dhyāyet sarvavignopa śāntaye ||
(Meaning: Eternally present, wearing white garments, shining like the moon, having four hands, whose face is full of Bliss, I worship you to remove all the obstacles (while performing this pūjā. This is addressed to Mahāgaṇapati Himself.)
This saṁkalapa is based on Śri Chakra navāvaraṇa pūjā. Without changing anything, this saṁkalapa can be made. However, other saṁkalapa-s can also be followed.
शुभे शोभ्ने मुहूर्ते आद्यब्रह्मणः द्वीतीय-परार्धे श्वेतेवराहकल्पे वैवस्वतमन्वन्तरे अष्टाविंशतितमे कलियुगे प्रथमेपादे ललिताद्वीपे ललितानाम वर्षे, ललितानाम खण्डे, अस्मिन् वर्तमाने व्यवहारिके ललितानाम संवत्सरे, ललितानाम अयेने, ललितानाम ऋतौ, ललितानाम मासे, ललितानाम पक्षे, ललितानाम तिथौ, ललितानाम वासरयुक्तायां, ललितानाम नक्षत्रयुक्तायाम्, शुभयोग शुभकरण सकलविशेषण विशिष्टायां अस्यां ललितानाम शुभतिथौ ममोपात्त समस्त दुरितक्षयद्वार श्री परमेश्वरप्रीत्यर्थं अस्माकं क्षेमस्थैर्य वीर्यविजय आयुरारोग्य ऐश्वर्य अबिवृद्ध्यर्थं समस्त मङ्गल अवाप्त्यर्थं सम्स्त दुरितोपशान्त्यर्थं श्री महागणपति दर्शन भाशन सिद्ध्यर्ते श्री महागणपति चतुरावृत्तितर्पणम् करिष्ये॥
śubhe śobhne muhūrte ādyabrahmaṇaḥ dvītīya-parārdhe śvetevarāhakalpe vaivasvatamanvantare aṣṭāviṁśatitame kaliyuge prathamepāde lalitādvīpe lalitānāma varṣe, lalitānāma khaṇḍe, asmin vartamāne vyavahārike lalitānāma saṁvatsare, lalitānāma ayene, lalitānāma ṛtau, lalitānāma māse, lalitānāma pakṣe, lalitānāma tithau, lalitānāma vāsarayuktāyāṁ, lalitānāma nakṣatrayuktāyām, śubhayoga śubhakaraṇa sakalaviśeṣaṇa viśiṣṭāyāṁ asyāṁ lalitānāma śubhatithau mamopātta samasta duritakṣayadvāra śrī parameśvaraprītyarthaṁ asmākaṁ kṣemasthairya vīryavijaya āyurārogya aiśvarya abivṛddhyarthaṁ samasta maṅgala avāptyarthaṁ samsta duritopaśāntyarthaṁ śrī mahāgaṇapati darśana bhāśana siddhyarte* śrī mahāgaṇapati caturāvṛttitarpaṇam kariṣye ||
Note: Uniformly lalitānāma is used in the entire saṁkalapa to avoid any confusion.
* This saṁkalapa covers everything that we aspire for. According to this saṁkalapa, we seek His appearance before us and our desire to talk to Him.
E. Prayer To Sun God:
By looking at the kalaśa, recite the following mantra.
ब्रह्माण्डोदरतीर्तीनि करैः स्पृष्टानि ते स्वे।
तेन स्त्येन मे देव तीर्था देहि दिवाकरे॥
brahmāṇḍodaratīrtīni karaiḥ spṛṣṭāni te sve |
tena styena me deva tīrthā dehi divākare ||
F. Invoking Gaṅgā Devi (River Ganges) In The Kalaśa:
Now take the kalaśa filled with water and mix the powdered condiments. Decorate the kalaśa with sandal paste, kumkum and flowers.
For performing 444 tarpaṇa-s, a lot of water is needed. There are two options. One, to have a big vessel to hold enough water to do 444 tarpaṇa-s and by lifting the same, do the tarpaṇa-s. Second, invoke Gaṅgā in a bigger vessel and then transfer water in small quantities to pañcapātra and by using uttaraṇi, do tarpaṇa-s. If pañcapātra is used, then pañcapātra should also be decorated with sandal paste and kumkum. Pañcapātra and uttaraṇi used for ācamana should never be used for doing tarpaṇa-s. There should always be two pañcapātra and uttaraṇi, one for the God/Goddess and another for the self.
Close the vessel at its mouth by placing the right palm and recite the following mantra.
आवहयामि त्वां देवि तर्पणायेह सुन्दरि।
एहि गङ्गे नमस्तुभ्यं सर्वतीर्थसमन्विते॥
āvahayāmi tvāṁ devi tarpaṇāyeha sundari |
ehi gaṅge namastubhyaṁ sarvatīrthasamanvite ||
Now using aṅkuśa mudra (folding all other fingers except the index finger of the right palm) and by touching the water in the kalaśa recite the following bījākṣara-s:
ह्वां ह्वीं ह्वूं ह्वैं ह्वौं ह्वः hvāṁ hvīṁ hvūṁ hvaiṁ hvauṁ hvaḥ
(These bījākṣara-s lead to the expansion and kindling of amṛta bījā, which is recited next)
After reciting the above bījākṣara-s, recite वं vaṁ (amṛta bījā) seven times. After this, remove the index finger.
At this stage, the water in the kalaśa beocmes Gaṅgā water and fully endowed with Divine Nectar. This is a simplified version of consecrating viseshargya during navāvaraṇa pūjā.
IV. Śrī Mahāgaṇapati Pūjā:
Now if one has Mahāgaṇapati yantra that should be placed in the vessel in which tarpaṇa-s will be done. It would be ideal to place the yantra on a pīṭha (possibly a wooden plank or something like this). If yantra is available, then after placing the yantra as above, turmeric Gaṇapati can be placed on beetel leaf and then placed on this yantra. If there is Mahāgaṇapati idol is available, it should be used instead of turmeric Gaṇapati. If none of them are available, Mahāgaṇapati yantra, which is shown here can be drawn on the vessel where tarpaṇa-s are offered.
Ganapati Chakra
The following is not detailed invocation as done in regular prāṇapratiṣṭhā. This is a simple invocation using dhyāna verse and nyāsa-s as used in Japa procedure, which is given below.
A. Ṛṣyādi Nyāsaḥ ऋष्यादि न्यासः
अस्य श्री महागणपति महामन्त्रस्य । गणक ऋषिः। निचृद्गायत्रीच्छन्दः। महागणपति देवता।
ग्लां बीजं । ग्लीं शक्तिः। ग्लूं कीलकं॥ श्री महागणपति चतुरावृत्तितर्पणे विनियोगः॥
asya śrī mahāgaṇapati mahāmantrasya | gaṇaka ṛiṣiḥ (open the right palm and touch the top of the forehead) | nicṛdgāyatrīcchandaḥ (right palm on the mouth) | mahāgaṇapati devatā (right palm on the heart chakra) | glāṁ bījaṁ (right shoulder) | glīṁ śaktiḥ (left shoulder) | glūṁ kīlakaṁ (on the navel) || śrī mahāgaṇapati caturāvṛttitarpaṇe viniyogaḥ (open both the palms and run them over all parts of the body; from head to feet) ||
B. Karanyāsaḥ करन्यासः
ग्लां – अङ्गुष्ठाभ्याम् नमः। glāṁ – aṅguṣṭhābhyām namaḥ | (use both the index fingers and run them on both the thumbs) (use both the index fingers and run them on both the thumbs)
ग्लीं । तर्जनीभ्यां नम । glīṁ – tarjanībhyāṁ namaḥ|  (use both the thumbs and run them on both the index fingers)
ग्लूं – मध्यमाभ्यां नमः। glūṁ – madhyamābhyāṁ namaḥ| (both the thumbs on the middle fingers)
ग्लैं – अनामिकाभ्यां नमः। glaiṁ – anāmikābhyāṁ namaḥ|  (both the thumbs on the ring fingers)
ग्लौं – कनिष्ठीकाभ्यां नमः। glauṁ – kaniṣṭhīkābhyāṁ namaḥ|  (both the thumbs on the little fingers)
ग्लः – करतलकरपृष्ठाभ्यां नमः। glaḥ – karatalakarapṛṣṭhābhyāṁ namaḥ|  (open both the palms; run the opened palms of the right hand on the front and back sides of the left palm and repeat the same for the other palm)
C . Hrdayādi Nyāsaḥ ह्र्दयादि न्यासः
ग्लां – ह्र्दयाय नमः। glāṁ – hrdayāya namaḥ| (open index, middle and ring fingers of the right hand and place them on the heart chakra)
ग्लीं – शिरसे स्वाहा। glīṁ – śirase svāhā| (open middle and ring fingers of the right hand and touch the top of the forehead)
ग्लूं – शिखायै वषट्। glūṁ – śikhāyai vaṣaṭ| (open the right thumb and touch the back of the head. This is the point where tuft is kept)
ग्लैं – कवचाय हुं। glaiṁ – kavacāya huṁ| (cross both the hands and run the fully opened palms from shoulders to fingertips)
ग्लौं – नेत्रत्रयाय वौषट्। glauṁ – netratrayāya vauṣaṭ| (open the index, middle and ring fingers of the right hand; touch both the eyes using index and ring fingers and touch the point between the two eyebrows (ājñā chakra) with the middle finger.
ग्लः – अस्त्राय फट्॥ glaḥ – astrāya phaṭ|| (open up the left palm and strike it three times with index and middle fingers of the right hand)
भूर्भुवस्सुवरोमिति दिग्बन्धः॥ bhūrbhuvassuvaromiti digbandhaḥ ||
(by using right hand thumb and middle fingers make rattle clockwise around the head)
D. Dhyānam ध्यानम्:
बीजपूर गदेक्षु कार्मुकरुजा चक्राब्ज पाशोत्पल व्रीह्यग्र स्वविषाण रत्न कलश प्रोद्यत् कराम्भोरुहः।
ध्येयो वल्लभया  सपद्मकरया श्लिष्टोज्ज्वलद्भूषया विश्वोत्पत्ति विपत्ति संस्थितिकरो विग्नेश इष्टार्थदः॥
bījapūra gadekṣu kārmukarujā cakrābja pāśotpala vrīhyagra svaviṣāṇa ratna kalaśa prodyat karāmbhoruhaḥ |
dhyeyo vallabhayā  sapadmakarayā śliṣṭojjvaladbhūṣayā viśvotpatti vipatti saṁsthitikaro vigneśa iṣṭārthadaḥ ||
(Meaning: He is holding pomegrante, a club, sugarcane bow, chakra, a lotus flower, a rope, divine flowers, paddy plant, His own tusk, hugging His Consort Vallaba (vallaba means wife), a kalaśa made of precious gems. I bow unto Him who is the cause of the creation of the univers, sustains the universe and who annihilates the universe. I bow unto Him who grants all my desires.)
E. Pañcapūjā पञ्चपूजा:
laṁ – pṛthivyātmikāyai gandhaṁ samarpayāmi|
haṁ – ākāśātmikāyai puṣpaiḥ pūjayāmi|
yaṁ – vāyvātmikāyai dhūpamāghrāpayāmi|
raṁ – agnyātmikāyai dhīpaṁ darśayāmi |
vaṁ – amṛtātmikāyai amṛtaṁ mahānaivedyaṁ nivedayāmi |
saṁ – sarvātmikāyai sarvopacāra pūjām samarpayāmi||
 लं – पृथिव्यात्मिकायै गन्धं समर्पयामि।
हं – आकाशात्मिकायै पुष्पैः पूजयामि।
यं – वाय्वात्मिकायै धूपमाघ्रापयामि।
रं – अग्न्यात्मिकायै धीपं दर्शयामि।
वं – अमृतात्मिकायै अमृतं महानैवेद्यं निवेदयामि।
सं – सर्वात्मिकायै सर्वोपचार पूजाम् समर्पयामि॥
V. Śrī Mahāgaṇapati Chaturavritti Tarpaṇam:
A. Understanding Tarpaṇa-S:
This is how we derive 28 bījākṣara-s. While doing tarpaṇa, bindu is added to all the bījākṣara-s. For example, let us take the seventh bījākṣara, which is ग (ga). If a bindu is placed on the top of the bījā, then ग (ga) becomes गं (gaṁ). This is given in the tarpaṇa mantras below. For each bījā four tarpaṇa-s are done and this is followed by four tarpaṇa-s of mūlamatra. It is also important to note that all tarpaṇa-s for 28 bījākṣara-s should be done by suffixing स्वाहा। महागणपतिं तर्पयामि॥ svāhā | mahāgaṇapatiṁ tarpayāmi || Similalry the first four bījākṣara-s of mūlamatra are to to be suffixed to each bījākṣara tarpaṇa. The first four bījākṣara-s are ॐ श्रीं ह्रीं क्लीं (om śrīṁ hrīṁ klīṁ).
https://manblunder.com/galleryimages/MahaGanapathi_20161017050349.png
 
B. 444 Tarpaṇa-S:
Serial numbers
Mantras
Number of
reptitions
001 – 012
mūlamantra
ॐ श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा॥
महागणपतिं तर्पयामि॥
om śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapataye varavarada sarvajanaṁ me vaśamānaya svāhā ||
mahāgaṇapatiṁ tarpayāmi ||
12
013 – 016
ॐ श्रीं ह्रीं क्लीं ॐ स्वाहा । महागणपतिं तर्पयामि॥
om śrīṁ hrīṁ klīṁ om svāhā | mahāgaṇapatiṁ tarpayāmi ||
4
017 – 020
mūlamantra
ॐ श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा॥ महागणपतिं तर्पयामि॥
om śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapataye varavarada sarvajanaṁ me vaśamānaya svāhā || mahāgaṇapatiṁ tarpayāmi ||
4
021 – 024
श्रीं
ॐ श्रीं ह्रीं क्लीं श्रीं स्वाहा । महागणपतिं तर्पयामि॥
om śrīṁ hrīṁ klīṁ śrīṁ svāhā | mahāgaṇapatiṁ tarpayāmi ||
4
025 – 028
mūlamantra
ॐ श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा॥ महागणपतिं तर्पयामि॥
om śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapataye varavarada sarvajanaṁ me vaśamānaya svāhā || mahāgaṇapatiṁ tarpayāmi ||
4
029 – 032
ह्रीं
ॐ श्रीं ह्रीं क्लीं ह्रीं स्वाहा । महागणपतिं तर्पयामि॥
om śrīṁ hrīṁ klīṁ hrīṁ svāhā | mahāgaṇapatiṁ tarpayāmi ||
4
033 – 036
mūlamantra
ॐ श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा॥ महागणपतिं तर्पयामि॥
om śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapataye varavarada sarvajanaṁ me vaśamānaya svāhā || mahāgaṇapatiṁ tarpayāmi ||
4
037 – 040
क्लीं
ॐ श्रीं ह्रीं क्लीं क्लीं स्वाहा । महागणपतिं तर्पयामि॥
om śrīṁ hrīṁ klīṁ klīṁ svāhā | mahāgaṇapatiṁ tarpayāmi ||
4
041 – 044
mūlamantra
ॐ श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा॥ महागणपतिं तर्पयामि॥
om śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapataye varavarada sarvajanaṁ me vaśamānaya svāhā || mahāgaṇapatiṁ tarpayāmi ||
4
045 – 048
ग्लौं
ॐ श्रीं ह्रीं क्लीं ग्लौं स्वाहा । महागणपतिं तर्पयामि॥
om śrīṁ hrīṁ klīṁ glauṁ svāhā | mahāgaṇapatiṁ tarpayāmi ||
4
049 – 052
mūlamantra
ॐ श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा॥ महागणपतिं तर्पयामि॥
om śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapataye varavarada sarvajanaṁ me vaśamānaya svāhā || mahāgaṇapatiṁ tarpayāmi ||
4
053 – 056
गं
ॐ श्रीं ह्रीं क्लीं गं स्वाहा । महागणपतिं तर्पयामि॥
om śrīṁ hrīṁ klīṁ gaṁ svāhā | mahāgaṇapatiṁ tarpayāmi ||
4
057 – 060
mūlamantra
ॐ श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा॥ महागणपतिं तर्पयामि॥
om śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapataye varavarada sarvajanaṁ me vaśamānaya svāhā || mahāgaṇapatiṁ tarpayāmi ||
4
061 – 064
ॐ श्रीं ह्रीं क्लीं गं स्वाहा । महागणपतिं तर्पयामि॥
om śrīṁ hrīṁ klīṁ gaṁ svāhā | mahāgaṇapatiṁ tarpayāmi ||
4
065 – 068
mūlamantra
ॐ श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा॥ महागणपतिं तर्पयामि॥
om śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapataye varavarada sarvajanaṁ me vaśamānaya svāhā || mahāgaṇapatiṁ tarpayāmi ||
4
069 – 072
ॐ श्रीं ह्रीं क्लीं णं स्वाहा । महागणपतिं तर्पयामि॥
om śrīṁ hrīṁ klīṁ ṇaṁ svāhā | mahāgaṇapatiṁ tarpayāmi ||
4
073 – 076
mūlamantra
ॐ श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा॥ महागणपतिं तर्पयामि॥
om śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapataye varavarada sarvajanaṁ me vaśamānaya svāhā || mahāgaṇapatiṁ tarpayāmi ||
4
077 – 080
ॐ श्रीं ह्रीं क्लीं पं स्वाहा । महागणपतिं तर्पयामि॥
om śrīṁ hrīṁ klīṁ paṁ svāhā | mahāgaṇapatiṁ tarpayāmi ||
4
081 – 084
mūlamantra
ॐ श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा॥ महागणपतिं तर्पयामि॥
om śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapataye varavarada sarvajanaṁ me vaśamānaya svāhā || mahāgaṇapatiṁ tarpayāmi ||
4
085 – 088
ॐ श्रीं ह्रीं क्लीं तं स्वाहा । महागणपतिं तर्पयामि॥
om śrīṁ hrīṁ klīṁ taṁ svāhā | mahāgaṇapatiṁ tarpayāmi ||
4
089 – 092
mūlamantra
ॐ श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा॥ महागणपतिं तर्पयामि॥
om śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapataye varavarada sarvajanaṁ me vaśamānaya svāhā || mahāgaṇapatiṁ tarpayāmi ||
4
093 – 096
ये
ॐ श्रीं ह्रीं क्लीं यें स्वाहा । महागणपतिं तर्पयामि॥
om śrīṁ hrīṁ klīṁ yeṁ svāhā | mahāgaṇapatiṁ tarpayāmi ||
4
097 – 100
mūlamantra
ॐ श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा॥ महागणपतिं तर्पयामि॥
om śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapataye varavarada sarvajanaṁ me vaśamānaya svāhā || mahāgaṇapatiṁ tarpayāmi ||
4
100 – 104
ॐ श्रीं ह्रीं क्लीं वं स्वाहा । महागणपतिं तर्पयामि॥
om śrīṁ hrīṁ klīṁ vaṁ svāhā | mahāgaṇapatiṁ tarpayāmi ||
4
105 – 108
mūlamantra
ॐ श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा॥ महागणपतिं तर्पयामि॥
om śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapataye varavarada sarvajanaṁ me vaśamānaya svāhā || mahāgaṇapatiṁ tarpayāmi ||
4
109 – 112
ॐ श्रीं ह्रीं क्लीं रं स्वाहा । महागणपतिं तर्पयामि॥
om śrīṁ hrīṁ klīṁ raṁ svāhā | mahāgaṇapatiṁ tarpayāmi ||
4
113 – 116
mūlamantra
ॐ श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा॥ महागणपतिं तर्पयामि॥
om śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapataye varavarada sarvajanaṁ me vaśamānaya svāhā || mahāgaṇapatiṁ tarpayāmi ||
4
117 – 120
ॐ श्रीं ह्रीं क्लीं वं स्वाहा । महागणपतिं तर्पयामि॥
om śrīṁ hrīṁ klīṁ vaṁ svāhā | mahāgaṇapatiṁ tarpayāmi ||
4
121 – 124
mūlamantra
ॐ श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा॥ महागणपतिं तर्पयामि॥
om śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapataye varavarada sarvajanaṁ me vaśamānaya svāhā || mahāgaṇapatiṁ tarpayāmi ||
4
125 – 128
ॐ श्रीं ह्रीं क्लीं रं स्वाहा । महागणपतिं तर्पयामि॥
om śrīṁ hrīṁ klīṁ raṁ svāhā | mahāgaṇapatiṁ tarpayāmi ||
4
129 – 132
mūlamantra
ॐ श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा॥ महागणपतिं तर्पयामि॥
om śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapataye varavarada sarvajanaṁ me vaśahamānaya svāhā || mahāgaṇapatiṁ tarpayāmi ||
4
133 – 136
ॐ श्रीं ह्रीं क्लीं दं स्वाहा । महागणपतिं तर्पयामि॥
om śrīṁ hrīṁ klīṁ daṁ svāhā | mahāgaṇapatiṁ tarpayāmi ||
4
137 – 140
mūlamantra
ॐ श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा॥ महागणपतिं तर्पयामि॥
om śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapataye varavarada sarvajanaṁ me vaśamānaya svāhā || mahāgaṇapatiṁ tarpayāmi ||
4
141 – 144
ॐ श्रीं ह्रीं क्लीं सं स्वाहा । महागणपतिं तर्पयामि॥
om śrīṁ hrīṁ klīṁ saṁ svāhā | mahāgaṇapatiṁ tarpayāmi ||
4
145 – 148
mūlamantra
ॐ श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशहमनय स्वाहा॥ महागणपतिं तर्पयामि॥
om śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapataye varavarada sarvajanaṁ me vaśamānaya svāhā || mahāgaṇapatiṁ tarpayāmi ||
4
149 – 152
र्व
ॐ श्रीं ह्रीं क्लीं र्वं स्वाहा । महागणपतिं तर्पयामि॥
om śrīṁ hrīṁ klīṁ rvaṁ svāhā | mahāgaṇapatiṁ tarpayāmi ||
4
153 – 156
mūlamantra
ॐ श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा॥ महागणपतिं तर्पयामि॥
om śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapataye varavarada sarvajanaṁ me vaśamānaya svāhā || mahāgaṇapatiṁ tarpayāmi ||
4
157 – 160
ॐ श्रीं ह्रीं क्लीं जं स्वाहा । महागणपतिं तर्पयामि॥
om śrīṁ hrīṁ klīṁ jaṁ svāhā | mahāgaṇapatiṁ tarpayāmi ||
4
161 – 164
mūlamantra
ॐ श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा॥ महागणपतिं तर्पयामि॥
om śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapataye varavarada sarvajanaṁ me vaśamānaya svāhā || mahāgaṇapatiṁ tarpayāmi ||
4
165 – 168
नं
ॐ श्रीं ह्रीं क्लीं नं स्वाहा । महागणपतिं तर्पयामि॥
om śrīṁ hrīṁ klīṁ naṁ svāhā | mahāgaṇapatiṁ tarpayāmi ||
4
169 – 172
mūlamantra
ॐ श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा॥ महागणपतिं तर्पयामि॥
om śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapataye varavarada sarvajanaṁ me vaśamānaya svāhā || mahāgaṇapatiṁ tarpayāmi ||
4
173 – 176
मे
ॐ श्रीं ह्रीं क्लीं में स्वाहा । महागणपतिं तर्पयामि॥
om śrīṁ hrīṁ klīṁ meṁ svāhā | mahāgaṇapatiṁ tarpayāmi ||
4
177 – 180
mūlamantra
ॐ श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा॥ महागणपतिं तर्पयामि॥
om śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapataye varavarada sarvajanaṁ me vaśamānaya svāhā || mahāgaṇapatiṁ tarpayāmi ||
4
181- 184
ॐ श्रीं ह्रीं क्लीं वं स्वाहा । महागणपतिं तर्पयामि॥
om śrīṁ hrīṁ klīṁ vaṁ svāhā | mahāgaṇapatiṁ tarpayāmi ||
4
185 – 188
mūlamantra
ॐ श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा॥ महागणपतिं तर्पयामि॥
om śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapataye varavarada sarvajanaṁ me vaśamānaya svāhā || mahāgaṇapatiṁ tarpayāmi ||
4
189 – 192
ॐ श्रीं ह्रीं क्लीं शं स्वाहा । महागणपतिं तर्पयामि॥
om śrīṁ hrīṁ klīṁ śaṁ svāhā | mahāgaṇapatiṁ tarpayāmi ||
4
193 – 196
mūlamantra
ॐ श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशहमानय स्वाहा॥ महागणपतिं तर्पयामि॥
om śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapataye varavarada sarvajanaṁ me vaśamānaya svāhā || mahāgaṇapatiṁ tarpayāmi ||
4
197 – 200
मा
ॐ श्रीं ह्रीं क्लीं  मां स्वाहा । महागणपतिं तर्पयामि॥
om śrīṁ hrīṁ klīṁ māṁ svāhā | mahāgaṇapatiṁ tarpayāmi ||
4
201 – 204
mūlamantra
ॐ श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा॥ महागणपतिं तर्पयामि॥
om śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapataye varavarada sarvajanaṁ me vaśamānaya svāhā || mahāgaṇapatiṁ tarpayāmi ||
4
205 – 208
ॐ श्रीं ह्रीं क्लीं  नं स्वाहा । महागणपतिं तर्पयामि॥
om śrīṁ hrīṁ klīṁ naṁ svāhā | mahāgaṇapatiṁ tarpayāmi ||
4
209 – 212
mūlamantra
ॐ श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा॥ महागणपतिं तर्पयामि॥
om śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapataye varavarada sarvajanaṁ me vaśamānaya svāhā || mahāgaṇapatiṁ tarpayāmi ||
4
213 – 216
ॐ श्रीं ह्रीं क्लीं  यं स्वाहा । महागणपतिं तर्पयामि॥
om śrīṁ hrīṁ klīṁ yaṁ svāhā | mahāgaṇapatiṁ tarpayāmi ||
4
217 – 220
mūlamantra
ॐ श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा॥ महागणपतिं तर्पयामि॥
om śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapataye varavarada sarvajanaṁ me vaśamānaya svāhā || mahāgaṇapatiṁ tarpayāmi ||
4
221 – 224
स्वा
ॐ श्रीं ह्रीं क्लीं  स्वां स्वाहा । महागणपतिं तर्पयामि॥
om śrīṁ hrīṁ klīṁ svāṁ svāhā | mahāgaṇapatiṁ tarpayāmi ||
4
225 – 228
mūlamantra
ॐ श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा॥ महागणपतिं तर्पयामि॥
om śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapataye varavarada sarvajanaṁ me vaśamānaya svāhā || mahāgaṇapatiṁ tarpayāmi ||
4
229 – 232
हा
ॐ श्रीं ह्रीं क्लीं  हां स्वाहा । महागणपतिं तर्पयामि॥
om śrīṁ hrīṁ klīṁ hāṁ svāhā | mahāgaṇapatiṁ tarpayāmi ||
4
233 – 236
mūlamantra
ॐ श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा॥ महागणपतिं तर्पयामि॥
om śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapataye varavarada sarvajanaṁ me vaśamānaya svāhā || mahāgaṇapatiṁ tarpayāmi ||
4
237 – 240
āvaraṇa devatā 1
ॐ श्रीं ह्रीं क्लीं श्रियं स्वाहा। महागणपतिं तर्पयामि॥
om śrīṁ hrīṁ klīṁ śriyaṁ svāhā | mahāgaṇapatiṁ tarpayāmi ||
4
241 – 244
mūlamantra
ॐ श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा॥ महागणपतिं तर्पयामि॥
om śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapataye varavarada sarvajanaṁ me vaśamānaya svāhā || mahāgaṇapatiṁ tarpayāmi ||
4
245 – 248
āvaraṇa devatā 2
ॐ श्रीं ह्रीं क्लीं श्रीपतिं स्वाहा। महागणपतिं तर्पयामि॥
om śrīṁ hrīṁ klīṁ śrīpatiṁ svāhā | mahāgaṇapatiṁ tarpayāmi ||
4
249 – 252
mūlamantra
ॐ श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा॥ महागणपतिं तर्पयामि॥
om śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapataye varavarada sarvajanaṁ me vaśamānaya svāhā || mahāgaṇapatiṁ tarpayāmi ||
4
253 – 256
āvaraṇa devatā 3
ॐ श्रीं ह्रीं क्लीं गिरिजां स्वाहा। महागणपतिं तर्पयामि॥
om śrīṁ hrīṁ klīṁ girijāṁ svāhā | mahāgaṇapatiṁ tarpayāmi ||
4
257 – 260
mūlamantra
ॐ श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा॥ महागणपतिं तर्पयामि॥
om śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapataye varavarada sarvajanaṁ me vaśamānaya svāhā || mahāgaṇapatiṁ tarpayāmi ||
4
261 – 264
āvaraṇa devatā 4
ॐ श्रीं ह्रीं क्लीं गिरिजापतिं स्वाहा। महागणपतिं तर्पयामि॥
om śrīṁ hrīṁ klīṁ girijāpatiṁ svāhā | mahāgaṇapatiṁ tarpayāmi ||
4
265 – 268
mūlamantra
ॐ श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा॥ महागणपतिं तर्पयामि॥
om śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapataye varavarada sarvajanaṁ me vaśamānaya svāhā || mahāgaṇapatiṁ tarpayāmi ||
4
269 – 272
āvaraṇa devatā 5
ॐ श्रीं ह्रीं क्लीं रतिं स्वाहा। महागणपतिं तर्पयामि॥
om śrīṁ hrīṁ klīṁ ratiṁ svāhā | mahāgaṇapatiṁ tarpayāmi ||
4
273 – 276
mūlamantra
ॐ श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा॥ महागणपतिं तर्पयामि॥
om śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapataye varavarada sarvajanaṁ me vaśamānaya svāhā || mahāgaṇapatiṁ tarpayāmi ||
4
277 – 280
āvaraṇa devatā 6
ॐ श्रीं ह्रीं क्लीं रतिपतिं स्वाहा। महागणपतिं तर्पयामि॥
om śrīṁ hrīṁ klīṁ ratipatiṁ svāhā | mahāgaṇapatiṁ tarpayāmi ||
4
281 – 284
mūlamantra
ॐ श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा॥ महागणपतिं तर्पयामि॥
om śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapataye varavarada sarvajanaṁ me vaśamānaya svāhā || mahāgaṇapatiṁ tarpayāmi ||
4
285 – 288
āvaraṇa devatā 7
ॐ श्रीं ह्रीं क्लीं महीं स्वाहा। महागणपतिं तर्पयामि॥
om śrīṁ hrīṁ klīṁ mahīṁ svāhā | mahāgaṇapatiṁ tarpayāmi ||
4
289 – 292
mūlamantra
ॐ श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा॥ महागणपतिं तर्पयामि॥
om śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapataye varavarada sarvajanaṁ me vaśamānaya svāhā || mahāgaṇapatiṁ tarpayāmi ||
4
293 – 296
āvaraṇa devatā 8
ॐ श्रीं ह्रीं क्लीं महीपतिं स्वाहा। महागणपतिं तर्पयामि॥
om śrīṁ hrīṁ klīṁ mahīpatiṁ svāhā | mahāgaṇapatiṁ tarpayāmi ||
4
297 – 300
mūlamantra
ॐ श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा॥ महागणपतिं तर्पयामि॥
om śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapataye varavarada sarvajanaṁ me vaśamānaya svāhā || mahāgaṇapatiṁ tarpayāmi ||
4
301 – 304
āvaraṇa devatā 9
ॐ श्रीं ह्रीं क्लीं महालक्ष्मीं स्वाहा। महागणपतिं तर्पयामि॥
om śrīṁ hrīṁ klīṁ mahālakṣmīṁ svāhā | mahāgaṇapatiṁ tarpayāmi ||
4
305 – 308
mūlamantra
ॐ श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा॥ महागणपतिं तर्पयामि॥
om śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapataye varavarada sarvajanaṁ me vaśamānaya svāhā || mahāgaṇapatiṁ tarpayāmi ||
4
309 – 312
āvaraṇa devatā 10
ॐ श्रीं ह्रीं क्लीं महालक्ष्मीपतिं स्वाहा। महागणपतिं तर्पयामि॥
om śrīṁ hrīṁ klīṁ mahālakṣmīpatiṁ svāhā | mahāgaṇapatiṁ tarpayāmi ||
4
313 – 316
mūlamantra
ॐ श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा॥ महागणपतिं तर्पयामि॥
om śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapataye varavarada sarvajanaṁ me vaśamānaya svāhā || mahāgaṇapatiṁ tarpayāmi ||
4
317 – 320
āvaraṇa devatā 11
ॐ श्रीं ह्रीं क्लीं ऋद्धिं स्वाहा। महागणपतिं तर्पयामि॥
om śrīṁ hrīṁ klīṁ ṛddhiṁ svāhā | mahāgaṇapatiṁ tarpayāmi ||
4
321 – 324
mūlamantra
ॐ श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा॥ महागणपतिं तर्पयामि॥
om śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapataye varavarada sarvajanaṁ me vaśamānaya svāhā || mahāgaṇapatiṁ tarpayāmi ||
4
325 – 328
āvaraṇa devatā 12
ॐ श्रीं ह्रीं क्लीं आमोदं स्वाहा। महागणपतिं तर्पयामि॥
om śrīṁ hrīṁ klīṁ āmodaṁ svāhā | mahāgaṇapatiṁ tarpayāmi ||
4
329 – 332
mūlamantra
ॐ श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा॥ महागणपतिं तर्पयामि॥
om śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapataye varavarada sarvajanaṁ me vaśamānaya svāhā || mahāgaṇapatiṁ tarpayāmi ||
4
333 – 336
āvaraṇa devatā 13
ॐ श्रीं ह्रीं क्लीं स्मृद्धिं स्वाहा। महागणपतिं तर्पयामि॥
om śrīṁ hrīṁ klīṁ smṛddhiṁ svāhā | mahāgaṇapatiṁ tarpayāmi ||
4
337 – 340
mūlamantra
ॐ श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा॥ महागणपतिं तर्पयामि॥
om śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapataye varavarada sarvajanaṁ me vaśamānaya svāhā || mahāgaṇapatiṁ tarpayāmi ||
4
341 – 344
āvaraṇa devatā 14
ॐ श्रीं ह्रीं क्लीं प्रमोदं स्वाहा। महागणपतिं तर्पयामि॥
om śrīṁ hrīṁ klīṁ pramodaṁ svāhā | mahāgaṇapatiṁ tarpayāmi ||
4
345 – 348
mūlamantra
ॐ श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा॥ महागणपतिं तर्पयामि॥
om śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapataye varavarada sarvajanaṁ me vaśamānaya svāhā || mahāgaṇapatiṁ tarpayāmi ||
4
349 – 352
āvaraṇa devatā 15
ॐ श्रीं ह्रीं क्लीं कान्तिं स्वाहा। महागणपतिं तर्पयामि॥
om śrīṁ hrīṁ klīṁ kāntiṁ svāhā | mahāgaṇapatiṁ tarpayāmi ||
4
353 – 356
mūlamantra
ॐ श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा॥ महागणपतिं तर्पयामि॥
om śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapataye varavarada sarvajanaṁ me vaśamānaya svāhā || mahāgaṇapatiṁ tarpayāmi ||
4
357 – 360
āvaraṇa devatā 16
ॐ श्रीं ह्रीं क्लीं सुमुखं स्वाहा। महागणपतिं तर्पयामि॥
om śrīṁ hrīṁ klīṁ sumukhaṁ svāhā | mahāgaṇapatiṁ tarpayāmi ||
4
361 – 364
mūlamantra
ॐ श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा॥ महागणपतिं तर्पयामि॥
om śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapataye varavarada sarvajanaṁ me vaśamānaya svāhā || mahāgaṇapatiṁ tarpayāmi ||
4
365 – 368
āvaraṇa devatā 17
ॐ श्रीं ह्रीं क्लीं मदनावतीं स्वाहा। महागणपतिं तर्पयामि॥
om śrīṁ hrīṁ klīṁ madanāvatīṁ svāhā | mahāgaṇapatiṁ tarpayāmi ||
4
369 – 372
mūlamantra
ॐ श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा॥ महागणपतिं तर्पयामि॥
om śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapataye varavarada sarvajanaṁ me vaśahamānaya svāhā || mahāgaṇapatiṁ tarpayāmi ||
4
373 – 376
āvaraṇa devatā 18
ॐ श्रीं ह्रीं क्लीं दुर्मुखं स्वाहा। महागणपतिं तर्पयामि॥
om śrīṁ hrīṁ klīṁ durmukhaṁ svāhā | mahāgaṇapatiṁ tarpayāmi ||
4
377 – 380
mūlamantra
ॐ श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा॥ महागणपतिं तर्पयामि॥
om śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapataye varavarada sarvajanaṁ me vaśamānaya svāhā || mahāgaṇapatiṁ tarpayāmi ||
4
381 – 384
āvaraṇa devatā 19
ॐ श्रीं ह्रीं क्लीं मदद्रवां स्वाहा। महागणपतिं तर्पयामि॥
om śrīṁ hrīṁ klīṁ madadravāṁ svāhā | mahāgaṇapatiṁ tarpayāmi ||
4
385 – 388
mūlamantra
ॐ श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा॥ महागणपतिं तर्पयामि॥
om śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapataye varavarada sarvajanaṁ me vaśamānaya svāhā || mahāgaṇapatiṁ tarpayāmi ||
4
389 – 392
āvaraṇa devatā 20
ॐ श्रीं ह्रीं क्लीं अविग्नं स्वाहा। महागणपतिं तर्पयामि॥
om śrīṁ hrīṁ klīṁ avignaṁ svāhā | mahāgaṇapatiṁ tarpayāmi ||
4
393 – 396
mūlamantra
ॐ श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा॥ महागणपतिं तर्पयामि॥
om śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapataye varavarada sarvajanaṁ me vaśamānaya svāhā || mahāgaṇapatiṁ tarpayāmi ||
4
397 – 400
āvaraṇa devatā 21
ॐ श्रीं ह्रीं क्लीं द्राविणीं स्वाहा। महागणपतिं तर्पयामि॥
om śrīṁ hrīṁ klīṁ drāviṇīṁ svāhā | mahāgaṇapatiṁ tarpayāmi ||
4
401 – 404
mūlamantra
ॐ श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा॥ महागणपतिं तर्पयामि॥
om śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapataye varavarada sarvajanaṁ me vaśamānaya svāhā || mahāgaṇapatiṁ tarpayāmi ||
4
405 – 408
āvaraṇa devatā 22
ॐ श्रीं ह्रीं क्लीं विघ्नकर्त्तारं स्वाहा। महागणपतिं तर्पयामि॥
om śrīṁ hrīṁ klīṁ vighnakarttāraṁ svāhā | mahāgaṇapatiṁ tarpayāmi ||
4
409 – 412
mūlamantra
ॐ श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा॥ महागणपतिं तर्पयामि॥
om śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapataye varavarada sarvajanaṁ me vaśamānaya svāhā || mahāgaṇapatiṁ tarpayāmi ||
4
413 – 416
āvaraṇa devatā 23
ॐ श्रीं ह्रीं क्लीं वसुधारां स्वाहा। महागणपतिं तर्पयामि॥
om śrīṁ hrīṁ klīṁ vasudhārāṁ svāhā | mahāgaṇapatiṁ tarpayāmi ||
4
417 – 420
mūlamantra
ॐ श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा॥ महागणपतिं तर्पयामि॥
om śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapataye varavarada sarvajanaṁ me vaśamānaya svāhā || mahāgaṇapatiṁ tarpayāmi ||
4
421 – 424
āvaraṇa devatā 24
ॐ श्रीं ह्रीं क्लीं शङ्खनिधिं स्वाहा। महागणपतिं तर्पयामि॥
om śrīṁ hrīṁ klīṁ śaṅkhanidhiṁ svāhā | mahāgaṇapatiṁ tarpayāmi ||
4
425 – 428
mūlamantra
ॐ श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशहमानय स्वाहा॥ महागणपतिं तर्पयामि॥
om śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapataye varavarada sarvajanaṁ me vaśamānaya svāhā || mahāgaṇapatiṁ tarpayāmi ||
4
429 – 432
āvaraṇa devatā 25
ॐ श्रीं ह्रीं क्लीं वसुमतीं स्वाहा। महागणपतिं तर्पयामि॥
om śrīṁ hrīṁ klīṁ vasumatīṁ svāhā | mahāgaṇapatiṁ tarpayāmi ||
4
433 – 436
mūlamantra
ॐ श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा॥ महागणपतिं तर्पयामि॥
om śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapataye varavarada sarvajanaṁ me vaśamānaya svāhā || mahāgaṇapatiṁ tarpayāmi ||
4
437 – 440
āvaraṇa devatā 26
ॐ श्रीं ह्रीं क्लीं पद्मनिधिं स्वाहा। महागणपतिं तर्पयामि॥
om śrīṁ hrīṁ klīṁ padmanidhiṁ svāhā | mahāgaṇapatiṁ tarpayāmi ||
4
441 – 444
mūlamantra
ॐ श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा॥ महागणपतिं तर्पयामि॥
om śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapataye varavarada sarvajanaṁ me vaśamānaya svāhā || mahāgaṇapatiṁ tarpayāmi ||
4
444
VI. Concluding Part:
A. Hrdayādi Nyāsaḥ ह्र्दयादि न्यासः
ग्लां – ह्र्दयाय नमः। glāṁ – hrdayāya namaḥ| (open index, middle and ring fingers of the right hand and place them on the heart chakra)
ग्लीं – शिरसे स्वाहा। glīṁ – śirase svāhā| (open middle and ring fingers of the right hand and touch the top of the forehead)
ग्लूं – शिखायै वषट्। glūṁ – śikhāyai vaṣaṭ| (open the right thumb and touch the back of the head. This is the point where tuft is kept)
ग्लैं – कवचाय हुं। glaiṁ – kavacāya huṁ| (cross both the hands and run the fully opened palms from shoulders to fingertips)
ग्लौं – नेत्रत्रयाय वौषट्। glauṁ – netratrayāya vauṣaṭ| (open the index, middle and ring fingers of the right hand; touch both the eyes using index and ring fingers and touch the point between the two eyebrows (ājñā chakra) with the middle finger.
ग्लः – अस्त्राय फट्॥ glaḥ – astrāya phaṭ|| (open up the left palm and strike it three times with index and middle fingers of the right hand)
भूर्भुवस्सुवरोमिति दिग्विमोकः॥ bhūrbhuvassuvaromiti digvimokaḥ ||
(by using right hand thumb and middle fingers make rattle anticlockwise around the head)
B. Dhyānam ध्यानम्:
बीजपूर गदेक्षु कार्मुकरुजा चक्राब्ज पाशोत्पल व्रीह्यग्र स्वविषाण रत्न कलश प्रोद्यत् कराम्भोरुहः।
ध्येयो वल्लभया  सपद्मकरया श्लिष्टोज्ज्वलद्भूषया विश्वोत्पत्ति विपत्ति संस्थितिकरो विग्नेश इष्टार्थदः॥
bījapūra gadekṣu kārmukarujā cakrābja pāśotpala vrīhyagra svaviṣāṇa ratna kalaśa prodyat karāmbhoruhaḥ |
dhyeyo vallabhayā  sapadmakarayā śliṣṭojjvaladbhūṣayā viśvotpatti vipatti saṁsthitikaro vigneśa iṣṭārthadaḥ ||
(Meaning: He is holding a pomegranate, a club, sugarcane bow, chakra, a lotus flower, a rope, divine flowers, paddy plant, His own tusk, hugging His Consort Vallaba (vallaba means wife), a kalaśa made of precious gems. I bow unto Him who is the cause of the creation of the universe, sustains the universe and who annihilates the universe. I bow unto Him who grants all my desires.)
C. Pañcapūjā पञ्चपूजा:
laṁ – pṛthivyātmikāyai gandhaṁ samarpayāmi|
haṁ – ākāśātmikāyai puṣpaiḥ pūjayāmi|
yaṁ – vāyvātmikāyai dhūpamāghrāpayāmi|
raṁ – amṛtātmikāyai amṛtaṁ mahānaivedhyaṁ nivedayāmi|
vaṁ – amṛtātmikāyai amṛtaṁ mahānaivedyaṁ nivedayāmi
saṁ – sarvātmikāyai sarvopacāra pūjām samarpayāmi||
लं – पृथिव्यात्मिकायै गन्धं समर्पयामि।
हं – आकाशात्मिकायै पुष्पैः पूजयामि।
यं – वाय्वात्मिकायै धूपमाघ्रापयामि।
रं – अमृतात्मिकायै अमृतं महानैवेध्यं निवेदयामि।
वं – अमृतात्मिकायै अमृतं महानैवेद्यं निवेदयामि।
सं – सर्वात्मिकायै सर्वोपचार पूजाम् समर्पयामि॥
D. Samarpaṇam:
Take water in uttaraṇi and by reciting the following two mantras, offer the water to the earth
गुह्यातिगुह्यगोप्ता त्वं गृहाण कृततर्पणम्।
सिद्धिर्भवतु मे देव त्वत्प्रसादान्मयि स्थिरा॥
guhyātiguhyagoptā tvaṁ gṛhāṇa kṛtatarpaṇam |
siddhirbhavatu me deva tvatprasādānmayi sthirā ||
अनेन कृतेन तर्पणेन भगवान् श्री सिद्धलक्ष्मी सहितः श्री महागणपतिः प्रीयताम्॥
anena kṛtena tarpaṇena bhagavān śrī siddhalakṣmī sahitaḥ śrī mahāgaṇapatiḥ prīyatām ||